Original

क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः ।जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ ॥ ५१ ॥

Segmented

क्षत्र-धर्मम् पुरस्कृत्य सर्व एव गत-ज्वराः जयन्तो वध्यमाना वा गतिम् इष्टाम् गमिष्यथ

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
गत गम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
जयन्तो जि pos=va,g=m,c=1,n=p,f=part
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt