Original

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः ।तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥ ५० ॥

Segmented

किम् तिष्ठत यथा मूढाः सर्वे विगत-चेतसः तत्र गच्छत यत्र एते युध्यन्ते मामका रथाः

Analysis

Word Lemma Parse
किम् किम् pos=i
तिष्ठत स्था pos=v,p=2,n=p,l=lot
यथा यथा pos=i
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
यत्र यत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
मामका मामक pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p