Original

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः ।किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥ ५ ॥

Segmented

स तु दुःशासनम् बाणैः विमुखीकृत्य पार्षतः किरञ् शर-सहस्राणि द्रोणम् एव अभ्ययात् रणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
विमुखीकृत्य विमुखीकृ pos=vi
पार्षतः पार्षत pos=n,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s