Original

ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः ।त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥ ४९ ॥

Segmented

ये नः प्राणाः शिरो ये नो ये नो योधा महा-बलाः त एते धार्तराष्ट्रेषु विषक्ताः पुरुष-ऋषभाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
शिरो शिरस् pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
योधा योध pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
विषक्ताः विषञ्ज् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p