Original

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत ।विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥ ४७ ॥

Segmented

अमृष्यमाणः कर्णः तु भीमसेनम् अयुध्यत विविधैः इषु-जालैः च नाना शस्त्रैः च संयुगे

Analysis

Word Lemma Parse
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan
विविधैः विविध pos=a,g=n,c=3,n=p
इषु इषु pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s