Original

भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः ।ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ॥ ४६ ॥

Segmented

भीमसेनः तु संक्रुद्धो गदाम् आदाय पाण्डवः ध्वजम् धनुः च सूतम् च संममर्द आहवे रिपोः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
संममर्द सम्मृद् pos=v,p=3,n=s,l=lit
आहवे आहव pos=n,g=m,c=7,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s