Original

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव ।धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥ ४५ ॥

Segmented

तस्य कर्णः शितान् बाणान् प्रतिहन्य हसन्न् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
प्रतिहन्य प्रतिहन् pos=vi
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i