Original

तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् ।क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥ ४३ ॥

Segmented

तत्र अभ्यधिकम् आलक्ष्य माधवम् रथ-सत्तमम् क्षिप्रम् अभ्यपतत् कर्णः परीप्स् तनयम् तव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
माधवम् माधव pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
कर्णः कर्ण pos=n,g=m,c=1,n=s
परीप्स् परीप्स् pos=va,g=m,c=1,n=s,f=part
तनयम् तनय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s