Original

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः ।अग्नेरिव महाकक्षे शब्दः समभवन्महान् ॥ ४२ ॥

Segmented

तत्र इषुभिः क्षिप्यमाणैः पतद्भिः च समन्ततः अग्नेः इव महा-कक्षे शब्दः समभवत् महान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p
क्षिप्यमाणैः क्षिप् pos=va,g=m,c=3,n=p,f=part
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
समन्ततः समन्ततः pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
कक्षे कक्ष pos=n,g=m,c=7,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s