Original

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् ।विसृजन्निषुजालानि युयुधानरथं प्रति ॥ ४० ॥

Segmented

समाश्वस्य तु पुत्रः ते सात्यकिम् पुनः अभ्ययात् विसृजन्न् इषु-जालानि युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
समाश्वस्य समाश्वस् pos=vi
तु तु pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
विसृजन्न् विसृज् pos=va,g=m,c=1,n=s,f=part
इषु इषु pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i