Original

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः ।नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥ ४ ॥

Segmented

दुःशासनः तु राज-इन्द्र पाञ्चाल्यस्य महात्मनः न अशकत् प्रमुखे स्थातुम् शर-जाल-प्रपीडितः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पाञ्चाल्यस्य पाञ्चाल्य pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part