Original

तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् ।अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ॥ ३८ ॥

Segmented

तस्य संधा च इषून् संहिता-इषुम् च कार्मुकम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संधा संधा pos=va,g=m,c=6,n=s,f=part
pos=i
इषून् इषु pos=n,g=m,c=2,n=p
संहिता संहिता pos=n,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s