Original

तं सात्यकिः प्रत्यविध्यत्तथैव दशभिः शरैः ।पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥ ३७ ॥

Segmented

तम् सात्यकिः प्रत्यविध्यत् तथा एव दशभिः शरैः पञ्चाशता पुनः च आजौ त्रिंशता दशभिः च ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
एव एव pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
pos=i
आजौ आजि pos=n,g=m,c=7,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
pos=i