Original

ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् ।दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ॥ ३६ ॥

Segmented

ततः पूर्ण-आयत-उत्सृष्टैः सात्वतम् युद्ध-दुर्मदम् दुर्योधनः प्रत्यविध्यद् दशभिः निशितैः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p