Original

ततः प्रववृते युद्धं कुरुमाधवसिंहयोः ।अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥ ३५ ॥

Segmented

ततः प्रववृते युद्धम् कुरु-माधव-सिंहयोः अन्योन्यम् क्रुद्धयोः घोरम् यथा द्विरद-सिंहयोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
माधव माधव pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
क्रुद्धयोः क्रुध् pos=va,g=m,c=6,n=d,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
यथा यथा pos=i
द्विरद द्विरद pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d