Original

तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः ।शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥ ३४ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य प्रत्यगृह्णात् ते आत्मजः शरैः च अवाकिरत् राजञ् शैनेयम् तनयः ते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
राजञ् राजन् pos=n,g=m,c=8,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s