Original

इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः ।अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ॥ ३३ ॥

Segmented

इति एवम् व्यक्तम् आभाष्य प्रतिभाष्य च सात्यकिः अभ्ययात् तूर्णम् अव्यग्रो निरपेक्षो विशाम् पते

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
आभाष्य आभाष् pos=vi
प्रतिभाष्य प्रतिभाष् pos=vi
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
निरपेक्षो निरपेक्ष pos=a,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s