Original

या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय ।नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ॥ ३२ ॥

Segmented

या ते शक्तिः बलम् च एव तत् क्षिप्रम् मयि दर्शय न इच्छामि एतत् अहम् द्रष्टुम् मित्राणाम् व्यसनम् महत्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
मयि मद् pos=n,g=,c=7,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s