Original

संजय उवाच ।तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् ।एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ॥ ३० ॥

Segmented

संजय उवाच तम् तथावादिनम् तत्र राजानम् माधवो ऽब्रवीत् एवंवृत्तम् सदा क्षत्रम् यत् हन्ति इह गुरून् अपि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तथावादिनम् तथावादिन् pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
माधवो माधव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एवंवृत्तम् एवंवृत्त pos=a,g=n,c=1,n=s
सदा सदा pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
यत् यत् pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
इह इह pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
अपि अपि pos=i