Original

क्षणेन स रथस्तस्य सध्वजः सहसारथिः ।नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥ ३ ॥

Segmented

क्षणेन स रथः तस्य स ध्वजः सह सारथिः न अदृश्यत महा-राज पार्षतस्य शरैः चितः

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
सह सह pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
चितः चि pos=va,g=m,c=1,n=s,f=part