Original

किं नु नो विद्यते कृत्यं धनेन धनलिप्सया ।यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥ २९ ॥

Segmented

किम् नु नो विद्यते कृत्यम् धनेन धन-लिप्सया यत्र युध्यामहे सर्वे धन-लोभात् समागताः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
नो मद् pos=n,g=,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
धन धन pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s
यत्र यत्र pos=i
युध्यामहे युध् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part