Original

दुर्योधन उवाच ।क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव ।क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥ २८ ॥

Segmented

दुर्योधन उवाच क्व सा क्रीडा गता नः बाल्ये वै शिनि-पुंगवैः क्व च युद्धम् इदम् भूयः कालो हि दुरतिक्रमः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
सा तद् pos=n,g=f,c=1,n=s
क्रीडा क्रीडा pos=n,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
बाल्ये बाल्य pos=n,g=n,c=7,n=s
वै वै pos=i
शिनि शिनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
क्व क्व pos=i
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भूयः भूयस् pos=i
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s