Original

नेयं सभा राजपुत्र न चाचार्यनिवेशनम् ।यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥ २७ ॥

Segmented

न इयम् सभा राज-पुत्र न च आचार्य-निवेशनम् यत्र क्रीडितम् अस्माभिः तदा राजन् समागतैः

Analysis

Word Lemma Parse
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
pos=i
आचार्य आचार्य pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
क्रीडितम् क्रीड् pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part