Original

तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत ।प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥ २६ ॥

Segmented

तम् तथावादिनम् राजन् सात्यकिः प्रत्यभाषत प्रहसन् विशिखान् तीक्ष्णान् उद्यम्य परम-अस्त्र-विद्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथावादिनम् तथावादिन् pos=a,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
विशिखान् विशिख pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
उद्यम्य उद्यम् pos=vi
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s