Original

स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ ।तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे ।किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ॥ २५ ॥

Segmented

स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ तानि सर्वाणि जीर्णानि सांप्रतम् नौ रण-अजिरे किम् अन्यत् क्रोध-लोभाभ्याम् युध्यामि त्वा अद्य सात्वत

Analysis

Word Lemma Parse
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
बाल्ये बाल्य pos=n,g=n,c=7,n=s
वृत्तानि वृत्त pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
नौ मद् pos=n,g=,c=6,n=d
तानि तद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
जीर्णानि जृ pos=va,g=n,c=1,n=p,f=part
सांप्रतम् सांप्रतम् pos=i
नौ मद् pos=n,g=,c=6,n=d
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,comp=y
लोभाभ्याम् लोभ pos=n,g=m,c=3,n=d
युध्यामि युध् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
सात्वत सात्वत pos=n,g=m,c=8,n=s