Original

यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव ।त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥ २४ ॥

Segmented

यत् त्वम् माम् अभिसंधत्से त्वाम् च अहम् शिनि-पुंगवैः त्वम् हि प्राणैः प्रियतरो मे अहम् च सदा तव

Analysis

Word Lemma Parse
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिसंधत्से अभिसंधा pos=v,p=2,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शिनि शिनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सदा सदा pos=i
तव त्वद् pos=n,g=,c=6,n=s