Original

धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् ।धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥ २३ ॥

Segmented

धिक् क्रोधम् धिक् सखे लोभम् धिङ् मोहम् धिग् अमर्षितम् धिग् अस्तु क्षात्रम् आचारम् धिग् अस्तु बलम् औरसम्

Analysis

Word Lemma Parse
धिक् धिक् pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
धिक् धिक् pos=i
सखे सखि pos=n,g=,c=8,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
धिङ् धिक् pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
अमर्षितम् अमर्षित pos=a,g=m,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बलम् बल pos=n,g=n,c=2,n=s
औरसम् औरस pos=a,g=n,c=2,n=s