Original

अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत ।प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥ २२ ॥

Segmented

अथ दुर्योधनो राजा सात्यकिम् प्रत्यभाषत प्रियम् सखायम् सततम् गर्हयन् वृत्तम् आत्मनः

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
प्रियम् प्रिय pos=a,g=m,c=2,n=s
सखायम् सखि pos=n,g=,c=2,n=s
सततम् सततम् pos=i
गर्हयन् गर्हय् pos=va,g=m,c=1,n=s,f=part
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=5,n=s