Original

बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ ।अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ॥ २१ ॥

Segmented

बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ अन्योन्यम् प्रेक्षमाणौ च हसमानौ पुनः पुनः

Analysis

Word Lemma Parse
बाल्ये बाल्य pos=n,g=n,c=7,n=s
वृत्तानि वृत्त pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
प्रीयमाणौ प्री pos=va,g=m,c=1,n=d,f=part
विचिन्त्य विचिन्तय् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रेक्षमाणौ प्रेक्ष् pos=va,g=m,c=1,n=d,f=part
pos=i
हसमानौ हस् pos=va,g=m,c=1,n=d,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i