Original

तौ परस्परमासाद्य समीपे कुरुमाधवौ ।हसमानौ नृशार्दूलावभीतौ समगच्छताम् ॥ २० ॥

Segmented

तौ परस्परम् आसाद्य समीपे कुरु-माधवौ हसमानौ नृ-शार्दूलौ अभीतौ समगच्छताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समीपे समीप pos=n,g=n,c=7,n=s
कुरु कुरु pos=n,comp=y
माधवौ माधव pos=n,g=m,c=1,n=d
हसमानौ हस् pos=va,g=m,c=1,n=d,f=part
नृ नृ pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
अभीतौ अभीत pos=a,g=m,c=1,n=d
समगच्छताम् संगम् pos=v,p=3,n=d,l=lan