Original

स तु रुक्मरथासक्तो दुःशासनशरार्दितः ।अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥ २ ॥

Segmented

स तु रुक्मरथ-आसक्तः दुःशासन-शर-अर्दितः अमर्षात् तव पुत्रस्य शरैः वाहान् अवाकिरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रुक्मरथ रुक्मरथ pos=n,comp=y
आसक्तः आसञ्ज् pos=va,g=m,c=1,n=s,f=part
दुःशासन दुःशासन pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan