Original

दुर्योधनो महाराज किरञ्शोणितभोजनान् ।तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥ १९ ॥

Segmented

दुर्योधनो महा-राज किरञ् शोणित-भोजनान् तम् सात्यकिः शीघ्रतरम् पुनः एव अभ्यवर्तत

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शोणित शोणित pos=n,comp=y
भोजनान् भोजन pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan