Original

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् ।यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥ १८ ॥

Segmented

दृष्ट्वा द्रोणाय पाञ्चाल्यम् व्रजन्तम् युद्ध-दुर्मदम् यमाभ्याम् तान् च संसक्तान् तद्-अन्तरम् उपाद्रवत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
तान् तद् pos=n,g=m,c=2,n=p
pos=i
संसक्तान् संसञ्ज् pos=va,g=m,c=2,n=p,f=part
तद् तद् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan