Original

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ ।समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥ १७ ॥

Segmented

द्वाभ्याम् द्वाभ्याम् यमौ सार्धम् रथाभ्याम् रथ-पुंगवौ समासक्तौ ततो द्रोणम् धृष्टद्युम्नो ऽभ्यवर्तत

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
यमौ यम pos=n,g=m,c=1,n=d
सार्धम् सार्धम् pos=i
रथाभ्याम् रथ pos=n,g=m,c=3,n=d
रथ रथ pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=1,n=d
समासक्तौ समासञ्ज् pos=va,g=m,c=1,n=d,f=part
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan