Original

तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः ।अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् ।योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥ १५९ ॥

Segmented

तम् एते प्रतिनन्दन्ति सिद्धाः सैन्याः च विस्मिताः अजय्यम् समरे दृष्ट्वा साधु साधु इति सात्वतम् योधाः च उभयतस् सर्वे कर्मभिः समपूजयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
प्रतिनन्दन्ति प्रतिनन्द् pos=v,p=3,n=p,l=lat
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
सैन्याः सैन्य pos=n,g=m,c=1,n=p
pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
अजय्यम् अजय्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
योधाः योध pos=n,g=m,c=1,n=p
pos=i
उभयतस् उभयतस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan