Original

यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः ।महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥ १५८ ॥

Segmented

यत् शिक्षया अनुद्धतः सन् रणे चरति सात्यकिः महा-रथान् उपक्रीडन् वृष्णीनाम् कीर्ति-वर्धनः

Analysis

Word Lemma Parse
यत् यत् pos=i
शिक्षया शिक्षा pos=n,g=f,c=3,n=s
अनुद्धतः अनुद्धत pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
उपक्रीडन् उपक्रीड् pos=va,g=m,c=1,n=s,f=part
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s