Original

धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव ।आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥ १५६ ॥

Segmented

धनञ्जयः ततस् कृष्णम् अब्रवीत् पश्य केशव आचार्य-वर-मुख्यानाम् मध्ये क्रीडन् मधु-उद्वहः

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s
आचार्य आचार्य pos=n,comp=y
वर वर pos=a,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
मधु मधु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s