Original

अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति ।दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ।अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ ॥ १५५ ॥

Segmented

अपूजयेताम् वार्ष्णेयम् ब्रुवाणौ साधु साधु इति दिव्यानि अस्त्राणि सर्वेषाम् युधि निघ्नन्तम् अच्युतम् अभिपत्य ततः सेनाम् विष्वक्सेन-धनंजयौ

Analysis

Word Lemma Parse
अपूजयेताम् पूजय् pos=v,p=3,n=d,l=lan
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
ब्रुवाणौ ब्रू pos=va,g=m,c=1,n=d,f=part
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
अभिपत्य अभिपत् pos=vi
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
विष्वक्सेन विष्वक्सेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d