Original

चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् ।द्रोणकर्णान्तरगतं कृपस्यापि च भारत ।अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ ॥ १५४ ॥

Segmented

चरन्तम् रथ-मार्गेषु सात्यकिम् सत्य-विक्रमम् द्रोण-कर्ण-अन्तर-गतम् कृपस्य अपि च भारत अपश्येताम् महात्मानौ विष्वक्सेन-धनंजयौ

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
कृपस्य कृप pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अपश्येताम् पश् pos=v,p=3,n=d,l=lan
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
विष्वक्सेन विष्वक्सेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d