Original

तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः ।पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ।ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ १५३ ॥

Segmented

पश्यतः ते पुत्रस्य कर्णस्य च महात्मनः ग्रस्तम् आचार्य-मुख्येन धृष्टद्युम्नम् अमोचयत्

Analysis

Word Lemma Parse
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
आचार्य आचार्य pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अमोचयत् मोचय् pos=v,p=3,n=s,l=lan