Original

अथास्येषुं समाधत्त दृढं परमसंशितम् ।अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ॥ १५२ ॥

Segmented

अथ अस्य इषुम् समाधत्त दृढम् परम-संशितम् अन्तेवासिनम् आचार्यो जिघांसुः पुत्र-संमितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
इषुम् इषु pos=n,g=m,c=2,n=s
समाधत्त समाधा pos=v,p=3,n=s,l=lan
दृढम् दृढ pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
संशितम् संशा pos=va,g=m,c=2,n=s,f=part
अन्तेवासिनम् अन्तेवासिन् pos=n,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part