Original

शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च ।प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः ॥ १५१ ॥

Segmented

शारद्वतस्य पार्थस्य द्रौणेः वैकर्तनस्य च प्रद्युम्न-युयुधानाभ्याम् अभिमन्योः च ते शराः

Analysis

Word Lemma Parse
शारद्वतस्य शारद्वत pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
वैकर्तनस्य वैकर्तन pos=n,g=m,c=6,n=s
pos=i
प्रद्युम्न प्रद्युम्न pos=n,comp=y
युयुधानाभ्याम् युयुधान pos=n,g=m,c=3,n=d
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p