Original

ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः ।निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥ १५० ॥

Segmented

ते तु वैतस्तिका नाम शरा हि आसन्न-घातिन् निकृष्ट-युद्धे द्रोणस्य न अन्येषाम् सन्ति ते शराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वैतस्तिका वैतस्तिक pos=a,g=m,c=1,n=p
नाम नाम pos=i
शरा शर pos=n,g=m,c=1,n=p
हि हि pos=i
आसन्न आसद् pos=va,comp=y,f=part
घातिन् घातिन् pos=a,g=m,c=1,n=p
निकृष्ट निकृष्ट pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p