Original

धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् ।यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ॥ १५ ॥

Segmented

धृष्टद्युम्नः तु तान् हित्वा तव राजन् रथ-ऋषभान् यमाभ्याम् वारितान् दृष्ट्वा शीघ्र-अस्त्रः द्रोणम् अभ्ययात्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
यमाभ्याम् यम pos=n,g=m,c=3,n=d
वारितान् वारय् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan