Original

ततः शरसहस्रेण शतचन्द्रमपातयत् ।खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः ॥ १४९ ॥

Segmented

ततः शर-सहस्रेण शत-चन्द्रम् अपातयत् खड्गम् चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
खड्गम् खड्ग pos=n,g=m,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
संबाधे सम्बाध pos=n,g=m,c=7,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s