Original

परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् ।संपातं समुदीर्णं च दर्शयामास पार्षतः ॥ १४८ ॥

Segmented

परिवृत्तम् निवृत्तम् च खड्गम् चर्म च धारयन् संपातम् समुदीर्णम् च दर्शयामास पार्षतः

Analysis

Word Lemma Parse
परिवृत्तम् परिवृत्त pos=n,g=n,c=2,n=s
निवृत्तम् निवृत्त pos=n,g=n,c=2,n=s
pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
संपातम् सम्पात pos=n,g=m,c=2,n=s
समुदीर्णम् समुदीर् pos=va,g=m,c=2,n=s,f=part
pos=i
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
पार्षतः पार्षत pos=n,g=m,c=1,n=s