Original

सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् ।भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ १४७ ॥

Segmented

सो ऽचरद् विविधान् मार्गान् प्रकारान् एकविंशतिम् भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतम् प्रसृतम् सृतम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽचरद् चर् pos=v,p=3,n=s,l=lan
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
प्रकारान् प्रकार pos=n,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s
भ्रान्तम् भ्रान्त pos=n,g=n,c=2,n=s
उद्भ्रान्तम् उद्भ्रान्त pos=n,g=n,c=2,n=s
आविद्धम् आविद्ध pos=n,g=n,c=2,n=s
आप्लुतम् आप्लुत pos=n,g=n,c=2,n=s
प्रसृतम् प्रसृत pos=n,g=n,c=2,n=s
सृतम् सृत pos=n,g=n,c=2,n=s