Original

विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः ।द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥ १४५ ॥

Segmented

विरथः स गृहीत्वा तु खड्गम् खड्ग-भृताम् वरः द्रोणम् अभ्यपतद् राजन् वैनतेय इव उरगम्

Analysis

Word Lemma Parse
विरथः विरथ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
खड्ग खड्ग pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
वैनतेय वैनतेय pos=n,g=m,c=1,n=s
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s