Original

तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः ।नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥ १४४ ॥

Segmented

तान् हयान् निहतान् दृष्ट्वा द्विजाग्र्येण स पार्षतः न अमृष्यत युधाम् श्रेष्ठो याज्ञसेनिः महा-रथः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
द्विजाग्र्येण द्विजाग्र्य pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
याज्ञसेनिः याज्ञसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s