Original

ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः ।शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते ॥ १४३ ॥

Segmented

ते हता न्यपतन् भूमौ धृष्टद्युम्नस्य वाजिनः शोणाः च पर्यमुच्यन्त रथ-बन्धात् विशाम् पते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
शोणाः शोण pos=a,g=m,c=1,n=p
pos=i
पर्यमुच्यन्त परिमुच् pos=v,p=3,n=p,l=lan
रथ रथ pos=n,comp=y
बन्धात् बन्ध pos=n,g=m,c=5,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s